Declension table of ?paśuvardhana

Deva

MasculineSingularDualPlural
Nominativepaśuvardhanaḥ paśuvardhanau paśuvardhanāḥ
Vocativepaśuvardhana paśuvardhanau paśuvardhanāḥ
Accusativepaśuvardhanam paśuvardhanau paśuvardhanān
Instrumentalpaśuvardhanena paśuvardhanābhyām paśuvardhanaiḥ paśuvardhanebhiḥ
Dativepaśuvardhanāya paśuvardhanābhyām paśuvardhanebhyaḥ
Ablativepaśuvardhanāt paśuvardhanābhyām paśuvardhanebhyaḥ
Genitivepaśuvardhanasya paśuvardhanayoḥ paśuvardhanānām
Locativepaśuvardhane paśuvardhanayoḥ paśuvardhaneṣu

Compound paśuvardhana -

Adverb -paśuvardhanam -paśuvardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria