Declension table of paśutṛp

Deva

MasculineSingularDualPlural
Nominativepaśutṛp paśutṛpau paśutṛpaḥ
Vocativepaśutṛp paśutṛpau paśutṛpaḥ
Accusativepaśutṛpam paśutṛpau paśutṛpaḥ
Instrumentalpaśutṛpā paśutṛbbhyām paśutṛbbhiḥ
Dativepaśutṛpe paśutṛbbhyām paśutṛbbhyaḥ
Ablativepaśutṛpaḥ paśutṛbbhyām paśutṛbbhyaḥ
Genitivepaśutṛpaḥ paśutṛpoḥ paśutṛpām
Locativepaśutṛpi paśutṛpoḥ paśutṛpsu

Compound paśutṛp -

Adverb -paśutṛp

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria