Declension table of ?paśusambhavā

Deva

FeminineSingularDualPlural
Nominativepaśusambhavā paśusambhave paśusambhavāḥ
Vocativepaśusambhave paśusambhave paśusambhavāḥ
Accusativepaśusambhavām paśusambhave paśusambhavāḥ
Instrumentalpaśusambhavayā paśusambhavābhyām paśusambhavābhiḥ
Dativepaśusambhavāyai paśusambhavābhyām paśusambhavābhyaḥ
Ablativepaśusambhavāyāḥ paśusambhavābhyām paśusambhavābhyaḥ
Genitivepaśusambhavāyāḥ paśusambhavayoḥ paśusambhavānām
Locativepaśusambhavāyām paśusambhavayoḥ paśusambhavāsu

Adverb -paśusambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria