Declension table of ?paśusaṅkhyā

Deva

FeminineSingularDualPlural
Nominativepaśusaṅkhyā paśusaṅkhye paśusaṅkhyāḥ
Vocativepaśusaṅkhye paśusaṅkhye paśusaṅkhyāḥ
Accusativepaśusaṅkhyām paśusaṅkhye paśusaṅkhyāḥ
Instrumentalpaśusaṅkhyayā paśusaṅkhyābhyām paśusaṅkhyābhiḥ
Dativepaśusaṅkhyāyai paśusaṅkhyābhyām paśusaṅkhyābhyaḥ
Ablativepaśusaṅkhyāyāḥ paśusaṅkhyābhyām paśusaṅkhyābhyaḥ
Genitivepaśusaṅkhyāyāḥ paśusaṅkhyayoḥ paśusaṅkhyānām
Locativepaśusaṅkhyāyām paśusaṅkhyayoḥ paśusaṅkhyāsu

Adverb -paśusaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria