Declension table of paśupuroḍāśa

Deva

MasculineSingularDualPlural
Nominativepaśupuroḍāśaḥ paśupuroḍāśau paśupuroḍāśāḥ
Vocativepaśupuroḍāśa paśupuroḍāśau paśupuroḍāśāḥ
Accusativepaśupuroḍāśam paśupuroḍāśau paśupuroḍāśān
Instrumentalpaśupuroḍāśena paśupuroḍāśābhyām paśupuroḍāśaiḥ paśupuroḍāśebhiḥ
Dativepaśupuroḍāśāya paśupuroḍāśābhyām paśupuroḍāśebhyaḥ
Ablativepaśupuroḍāśāt paśupuroḍāśābhyām paśupuroḍāśebhyaḥ
Genitivepaśupuroḍāśasya paśupuroḍāśayoḥ paśupuroḍāśānām
Locativepaśupuroḍāśe paśupuroḍāśayoḥ paśupuroḍāśeṣu

Compound paśupuroḍāśa -

Adverb -paśupuroḍāśam -paśupuroḍāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria