Declension table of paśupreraṇa

Deva

NeuterSingularDualPlural
Nominativepaśupreraṇam paśupreraṇe paśupreraṇāni
Vocativepaśupreraṇa paśupreraṇe paśupreraṇāni
Accusativepaśupreraṇam paśupreraṇe paśupreraṇāni
Instrumentalpaśupreraṇena paśupreraṇābhyām paśupreraṇaiḥ
Dativepaśupreraṇāya paśupreraṇābhyām paśupreraṇebhyaḥ
Ablativepaśupreraṇāt paśupreraṇābhyām paśupreraṇebhyaḥ
Genitivepaśupreraṇasya paśupreraṇayoḥ paśupreraṇānām
Locativepaśupreraṇe paśupreraṇayoḥ paśupreraṇeṣu

Compound paśupreraṇa -

Adverb -paśupreraṇam -paśupreraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria