Declension table of paśupatinātha

Deva

MasculineSingularDualPlural
Nominativepaśupatināthaḥ paśupatināthau paśupatināthāḥ
Vocativepaśupatinātha paśupatināthau paśupatināthāḥ
Accusativepaśupatinātham paśupatināthau paśupatināthān
Instrumentalpaśupatināthena paśupatināthābhyām paśupatināthaiḥ paśupatināthebhiḥ
Dativepaśupatināthāya paśupatināthābhyām paśupatināthebhyaḥ
Ablativepaśupatināthāt paśupatināthābhyām paśupatināthebhyaḥ
Genitivepaśupatināthasya paśupatināthayoḥ paśupatināthānām
Locativepaśupatināthe paśupatināthayoḥ paśupatinātheṣu

Compound paśupatinātha -

Adverb -paśupatinātham -paśupatināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria