Declension table of ?paśupatīśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativepaśupatīśvaramāhātmyam paśupatīśvaramāhātmye paśupatīśvaramāhātmyāni
Vocativepaśupatīśvaramāhātmya paśupatīśvaramāhātmye paśupatīśvaramāhātmyāni
Accusativepaśupatīśvaramāhātmyam paśupatīśvaramāhātmye paśupatīśvaramāhātmyāni
Instrumentalpaśupatīśvaramāhātmyena paśupatīśvaramāhātmyābhyām paśupatīśvaramāhātmyaiḥ
Dativepaśupatīśvaramāhātmyāya paśupatīśvaramāhātmyābhyām paśupatīśvaramāhātmyebhyaḥ
Ablativepaśupatīśvaramāhātmyāt paśupatīśvaramāhātmyābhyām paśupatīśvaramāhātmyebhyaḥ
Genitivepaśupatīśvaramāhātmyasya paśupatīśvaramāhātmyayoḥ paśupatīśvaramāhātmyānām
Locativepaśupatīśvaramāhātmye paśupatīśvaramāhātmyayoḥ paśupatīśvaramāhātmyeṣu

Compound paśupatīśvaramāhātmya -

Adverb -paśupatīśvaramāhātmyam -paśupatīśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria