Declension table of ?paśupāśa

Deva

MasculineSingularDualPlural
Nominativepaśupāśaḥ paśupāśau paśupāśāḥ
Vocativepaśupāśa paśupāśau paśupāśāḥ
Accusativepaśupāśam paśupāśau paśupāśān
Instrumentalpaśupāśena paśupāśābhyām paśupāśaiḥ paśupāśebhiḥ
Dativepaśupāśāya paśupāśābhyām paśupāśebhyaḥ
Ablativepaśupāśāt paśupāśābhyām paśupāśebhyaḥ
Genitivepaśupāśasya paśupāśayoḥ paśupāśānām
Locativepaśupāśe paśupāśayoḥ paśupāśeṣu

Compound paśupāśa -

Adverb -paśupāśam -paśupāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria