Declension table of paśupālya

Deva

NeuterSingularDualPlural
Nominativepaśupālyam paśupālye paśupālyāni
Vocativepaśupālya paśupālye paśupālyāni
Accusativepaśupālyam paśupālye paśupālyāni
Instrumentalpaśupālyena paśupālyābhyām paśupālyaiḥ
Dativepaśupālyāya paśupālyābhyām paśupālyebhyaḥ
Ablativepaśupālyāt paśupālyābhyām paśupālyebhyaḥ
Genitivepaśupālyasya paśupālyayoḥ paśupālyānām
Locativepaśupālye paśupālyayoḥ paśupālyeṣu

Compound paśupālya -

Adverb -paśupālyam -paśupālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria