Declension table of ?paśupā

Deva

MasculineSingularDualPlural
Nominativepaśupāḥ paśupau paśupāḥ
Vocativepaśupāḥ paśupau paśupāḥ
Accusativepaśupām paśupau paśupāḥ paśupaḥ
Instrumentalpaśupā paśupābhyām paśupābhiḥ
Dativepaśupe paśupābhyām paśupābhyaḥ
Ablativepaśupaḥ paśupābhyām paśupābhyaḥ
Genitivepaśupaḥ paśupoḥ paśupām paśupanām
Locativepaśupi paśupoḥ paśupāsu

Compound paśupā -

Adverb -paśupam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria