Declension table of ?paśupa

Deva

NeuterSingularDualPlural
Nominativepaśupam paśupe paśupāni
Vocativepaśupa paśupe paśupāni
Accusativepaśupam paśupe paśupāni
Instrumentalpaśupena paśupābhyām paśupaiḥ
Dativepaśupāya paśupābhyām paśupebhyaḥ
Ablativepaśupāt paśupābhyām paśupebhyaḥ
Genitivepaśupasya paśupayoḥ paśupānām
Locativepaśupe paśupayoḥ paśupeṣu

Compound paśupa -

Adverb -paśupam -paśupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria