Declension table of paśumat

Deva

MasculineSingularDualPlural
Nominativepaśumān paśumantau paśumantaḥ
Vocativepaśuman paśumantau paśumantaḥ
Accusativepaśumantam paśumantau paśumataḥ
Instrumentalpaśumatā paśumadbhyām paśumadbhiḥ
Dativepaśumate paśumadbhyām paśumadbhyaḥ
Ablativepaśumataḥ paśumadbhyām paśumadbhyaḥ
Genitivepaśumataḥ paśumatoḥ paśumatām
Locativepaśumati paśumatoḥ paśumatsu

Compound paśumat -

Adverb -paśumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria