Declension table of ?paśumāraka

Deva

NeuterSingularDualPlural
Nominativepaśumārakam paśumārake paśumārakāṇi
Vocativepaśumāraka paśumārake paśumārakāṇi
Accusativepaśumārakam paśumārake paśumārakāṇi
Instrumentalpaśumārakeṇa paśumārakābhyām paśumārakaiḥ
Dativepaśumārakāya paśumārakābhyām paśumārakebhyaḥ
Ablativepaśumārakāt paśumārakābhyām paśumārakebhyaḥ
Genitivepaśumārakasya paśumārakayoḥ paśumārakāṇām
Locativepaśumārake paśumārakayoḥ paśumārakeṣu

Compound paśumāraka -

Adverb -paśumārakam -paśumārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria