Declension table of ?paśumāraka

Deva

MasculineSingularDualPlural
Nominativepaśumārakaḥ paśumārakau paśumārakāḥ
Vocativepaśumāraka paśumārakau paśumārakāḥ
Accusativepaśumārakam paśumārakau paśumārakān
Instrumentalpaśumārakeṇa paśumārakābhyām paśumārakaiḥ paśumārakebhiḥ
Dativepaśumārakāya paśumārakābhyām paśumārakebhyaḥ
Ablativepaśumārakāt paśumārakābhyām paśumārakebhyaḥ
Genitivepaśumārakasya paśumārakayoḥ paśumārakāṇām
Locativepaśumārake paśumārakayoḥ paśumārakeṣu

Compound paśumāraka -

Adverb -paśumārakam -paśumārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria