Declension table of ?paśubhartṛ

Deva

MasculineSingularDualPlural
Nominativepaśubhartā paśubhartārau paśubhartāraḥ
Vocativepaśubhartaḥ paśubhartārau paśubhartāraḥ
Accusativepaśubhartāram paśubhartārau paśubhartṝn
Instrumentalpaśubhartrā paśubhartṛbhyām paśubhartṛbhiḥ
Dativepaśubhartre paśubhartṛbhyām paśubhartṛbhyaḥ
Ablativepaśubhartuḥ paśubhartṛbhyām paśubhartṛbhyaḥ
Genitivepaśubhartuḥ paśubhartroḥ paśubhartṝṇām
Locativepaśubhartari paśubhartroḥ paśubhartṛṣu

Compound paśubhartṛ -

Adverb -paśubhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria