Declension table of paśubandha

Deva

MasculineSingularDualPlural
Nominativepaśubandhaḥ paśubandhau paśubandhāḥ
Vocativepaśubandha paśubandhau paśubandhāḥ
Accusativepaśubandham paśubandhau paśubandhān
Instrumentalpaśubandhena paśubandhābhyām paśubandhaiḥ paśubandhebhiḥ
Dativepaśubandhāya paśubandhābhyām paśubandhebhyaḥ
Ablativepaśubandhāt paśubandhābhyām paśubandhebhyaḥ
Genitivepaśubandhasya paśubandhayoḥ paśubandhānām
Locativepaśubandhe paśubandhayoḥ paśubandheṣu

Compound paśubandha -

Adverb -paśubandham -paśubandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria