Declension table of ?paśuṣadā

Deva

FeminineSingularDualPlural
Nominativepaśuṣadā paśuṣade paśuṣadāḥ
Vocativepaśuṣade paśuṣade paśuṣadāḥ
Accusativepaśuṣadām paśuṣade paśuṣadāḥ
Instrumentalpaśuṣadayā paśuṣadābhyām paśuṣadābhiḥ
Dativepaśuṣadāyai paśuṣadābhyām paśuṣadābhyaḥ
Ablativepaśuṣadāyāḥ paśuṣadābhyām paśuṣadābhyaḥ
Genitivepaśuṣadāyāḥ paśuṣadayoḥ paśuṣadānām
Locativepaśuṣadāyām paśuṣadayoḥ paśuṣadāsu

Adverb -paśuṣadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria