Declension table of paśitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paśitavatī | paśitavatyau | paśitavatyaḥ |
Vocative | paśitavati | paśitavatyau | paśitavatyaḥ |
Accusative | paśitavatīm | paśitavatyau | paśitavatīḥ |
Instrumental | paśitavatyā | paśitavatībhyām | paśitavatībhiḥ |
Dative | paśitavatyai | paśitavatībhyām | paśitavatībhyaḥ |
Ablative | paśitavatyāḥ | paśitavatībhyām | paśitavatībhyaḥ |
Genitive | paśitavatyāḥ | paśitavatyoḥ | paśitavatīnām |
Locative | paśitavatyām | paśitavatyoḥ | paśitavatīṣu |