Declension table of ?paśitavatī

Deva

FeminineSingularDualPlural
Nominativepaśitavatī paśitavatyau paśitavatyaḥ
Vocativepaśitavati paśitavatyau paśitavatyaḥ
Accusativepaśitavatīm paśitavatyau paśitavatīḥ
Instrumentalpaśitavatyā paśitavatībhyām paśitavatībhiḥ
Dativepaśitavatyai paśitavatībhyām paśitavatībhyaḥ
Ablativepaśitavatyāḥ paśitavatībhyām paśitavatībhyaḥ
Genitivepaśitavatyāḥ paśitavatyoḥ paśitavatīnām
Locativepaśitavatyām paśitavatyoḥ paśitavatīṣu

Compound paśitavati - paśitavatī -

Adverb -paśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria