Declension table of paśitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paśitavat | paśitavantī paśitavatī | paśitavanti |
Vocative | paśitavat | paśitavantī paśitavatī | paśitavanti |
Accusative | paśitavat | paśitavantī paśitavatī | paśitavanti |
Instrumental | paśitavatā | paśitavadbhyām | paśitavadbhiḥ |
Dative | paśitavate | paśitavadbhyām | paśitavadbhyaḥ |
Ablative | paśitavataḥ | paśitavadbhyām | paśitavadbhyaḥ |
Genitive | paśitavataḥ | paśitavatoḥ | paśitavatām |
Locative | paśitavati | paśitavatoḥ | paśitavatsu |