Declension table of paśitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paśitā | paśite | paśitāḥ |
Vocative | paśite | paśite | paśitāḥ |
Accusative | paśitām | paśite | paśitāḥ |
Instrumental | paśitayā | paśitābhyām | paśitābhiḥ |
Dative | paśitāyai | paśitābhyām | paśitābhyaḥ |
Ablative | paśitāyāḥ | paśitābhyām | paśitābhyaḥ |
Genitive | paśitāyāḥ | paśitayoḥ | paśitānām |
Locative | paśitāyām | paśitayoḥ | paśitāsu |