Declension table of ?paśita

Deva

NeuterSingularDualPlural
Nominativepaśitam paśite paśitāni
Vocativepaśita paśite paśitāni
Accusativepaśitam paśite paśitāni
Instrumentalpaśitena paśitābhyām paśitaiḥ
Dativepaśitāya paśitābhyām paśitebhyaḥ
Ablativepaśitāt paśitābhyām paśitebhyaḥ
Genitivepaśitasya paśitayoḥ paśitānām
Locativepaśite paśitayoḥ paśiteṣu

Compound paśita -

Adverb -paśitam -paśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria