सुबन्तावली ?पश्चिमदक्षिण

Roma

नपुंसकम्एकद्विबहु
प्रथमापश्चिमदक्षिणम् पश्चिमदक्षिणे पश्चिमदक्षिणानि
सम्बोधनम्पश्चिमदक्षिण पश्चिमदक्षिणे पश्चिमदक्षिणानि
द्वितीयापश्चिमदक्षिणम् पश्चिमदक्षिणे पश्चिमदक्षिणानि
तृतीयापश्चिमदक्षिणेन पश्चिमदक्षिणाभ्याम् पश्चिमदक्षिणैः
चतुर्थीपश्चिमदक्षिणाय पश्चिमदक्षिणाभ्याम् पश्चिमदक्षिणेभ्यः
पञ्चमीपश्चिमदक्षिणात् पश्चिमदक्षिणाभ्याम् पश्चिमदक्षिणेभ्यः
षष्ठीपश्चिमदक्षिणस्य पश्चिमदक्षिणयोः पश्चिमदक्षिणानाम्
सप्तमीपश्चिमदक्षिणे पश्चिमदक्षिणयोः पश्चिमदक्षिणेषु

समास पश्चिमदक्षिण

अव्यय ॰पश्चिमदक्षिणम् ॰पश्चिमदक्षिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria