Declension table of paścimātānāsana

Deva

NeuterSingularDualPlural
Nominativepaścimātānāsanam paścimātānāsane paścimātānāsanāni
Vocativepaścimātānāsana paścimātānāsane paścimātānāsanāni
Accusativepaścimātānāsanam paścimātānāsane paścimātānāsanāni
Instrumentalpaścimātānāsanena paścimātānāsanābhyām paścimātānāsanaiḥ
Dativepaścimātānāsanāya paścimātānāsanābhyām paścimātānāsanebhyaḥ
Ablativepaścimātānāsanāt paścimātānāsanābhyām paścimātānāsanebhyaḥ
Genitivepaścimātānāsanasya paścimātānāsanayoḥ paścimātānāsanānām
Locativepaścimātānāsane paścimātānāsanayoḥ paścimātānāsaneṣu

Compound paścimātānāsana -

Adverb -paścimātānāsanam -paścimātānāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria