Declension table of paścimātāna

Deva

MasculineSingularDualPlural
Nominativepaścimātānaḥ paścimātānau paścimātānāḥ
Vocativepaścimātāna paścimātānau paścimātānāḥ
Accusativepaścimātānam paścimātānau paścimātānān
Instrumentalpaścimātānena paścimātānābhyām paścimātānaiḥ paścimātānebhiḥ
Dativepaścimātānāya paścimātānābhyām paścimātānebhyaḥ
Ablativepaścimātānāt paścimātānābhyām paścimātānebhyaḥ
Genitivepaścimātānasya paścimātānayoḥ paścimātānānām
Locativepaścimātāne paścimātānayoḥ paścimātāneṣu

Compound paścimātāna -

Adverb -paścimātānam -paścimātānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria