Declension table of paścimāmnāya

Deva

MasculineSingularDualPlural
Nominativepaścimāmnāyaḥ paścimāmnāyau paścimāmnāyāḥ
Vocativepaścimāmnāya paścimāmnāyau paścimāmnāyāḥ
Accusativepaścimāmnāyam paścimāmnāyau paścimāmnāyān
Instrumentalpaścimāmnāyena paścimāmnāyābhyām paścimāmnāyaiḥ paścimāmnāyebhiḥ
Dativepaścimāmnāyāya paścimāmnāyābhyām paścimāmnāyebhyaḥ
Ablativepaścimāmnāyāt paścimāmnāyābhyām paścimāmnāyebhyaḥ
Genitivepaścimāmnāyasya paścimāmnāyayoḥ paścimāmnāyānām
Locativepaścimāmnāye paścimāmnāyayoḥ paścimāmnāyeṣu

Compound paścimāmnāya -

Adverb -paścimāmnāyam -paścimāmnāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria