Declension table of ?paścimābhimukha

Deva

NeuterSingularDualPlural
Nominativepaścimābhimukham paścimābhimukhe paścimābhimukhāni
Vocativepaścimābhimukha paścimābhimukhe paścimābhimukhāni
Accusativepaścimābhimukham paścimābhimukhe paścimābhimukhāni
Instrumentalpaścimābhimukhena paścimābhimukhābhyām paścimābhimukhaiḥ
Dativepaścimābhimukhāya paścimābhimukhābhyām paścimābhimukhebhyaḥ
Ablativepaścimābhimukhāt paścimābhimukhābhyām paścimābhimukhebhyaḥ
Genitivepaścimābhimukhasya paścimābhimukhayoḥ paścimābhimukhānām
Locativepaścimābhimukhe paścimābhimukhayoḥ paścimābhimukheṣu

Compound paścimābhimukha -

Adverb -paścimābhimukham -paścimābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria