सुबन्तावली ?पश्चात्तापसमन्वित

Roma

नपुंसकम्एकद्विबहु
प्रथमापश्चात्तापसमन्वितम् पश्चात्तापसमन्विते पश्चात्तापसमन्वितानि
सम्बोधनम्पश्चात्तापसमन्वित पश्चात्तापसमन्विते पश्चात्तापसमन्वितानि
द्वितीयापश्चात्तापसमन्वितम् पश्चात्तापसमन्विते पश्चात्तापसमन्वितानि
तृतीयापश्चात्तापसमन्वितेन पश्चात्तापसमन्विताभ्याम् पश्चात्तापसमन्वितैः
चतुर्थीपश्चात्तापसमन्विताय पश्चात्तापसमन्विताभ्याम् पश्चात्तापसमन्वितेभ्यः
पञ्चमीपश्चात्तापसमन्वितात् पश्चात्तापसमन्विताभ्याम् पश्चात्तापसमन्वितेभ्यः
षष्ठीपश्चात्तापसमन्वितस्य पश्चात्तापसमन्वितयोः पश्चात्तापसमन्वितानाम्
सप्तमीपश्चात्तापसमन्विते पश्चात्तापसमन्वितयोः पश्चात्तापसमन्वितेषु

समास पश्चात्तापसमन्वित

अव्यय ॰पश्चात्तापसमन्वितम् ॰पश्चात्तापसमन्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria