सुबन्तावली ?पश्चात्पादद्विगुणा

Roma

स्त्रीएकद्विबहु
प्रथमापश्चात्पादद्विगुणा पश्चात्पादद्विगुणे पश्चात्पादद्विगुणाः
सम्बोधनम्पश्चात्पादद्विगुणे पश्चात्पादद्विगुणे पश्चात्पादद्विगुणाः
द्वितीयापश्चात्पादद्विगुणाम् पश्चात्पादद्विगुणे पश्चात्पादद्विगुणाः
तृतीयापश्चात्पादद्विगुणया पश्चात्पादद्विगुणाभ्याम् पश्चात्पादद्विगुणाभिः
चतुर्थीपश्चात्पादद्विगुणायै पश्चात्पादद्विगुणाभ्याम् पश्चात्पादद्विगुणाभ्यः
पञ्चमीपश्चात्पादद्विगुणायाः पश्चात्पादद्विगुणाभ्याम् पश्चात्पादद्विगुणाभ्यः
षष्ठीपश्चात्पादद्विगुणायाः पश्चात्पादद्विगुणयोः पश्चात्पादद्विगुणानाम्
सप्तमीपश्चात्पादद्विगुणायाम् पश्चात्पादद्विगुणयोः पश्चात्पादद्विगुणासु

अव्यय ॰पश्चात्पादद्विगुणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria