सुबन्तावली ?पश्चात्पादद्विगुण

Roma

पुमान्एकद्विबहु
प्रथमापश्चात्पादद्विगुणः पश्चात्पादद्विगुणौ पश्चात्पादद्विगुणाः
सम्बोधनम्पश्चात्पादद्विगुण पश्चात्पादद्विगुणौ पश्चात्पादद्विगुणाः
द्वितीयापश्चात्पादद्विगुणम् पश्चात्पादद्विगुणौ पश्चात्पादद्विगुणान्
तृतीयापश्चात्पादद्विगुणेन पश्चात्पादद्विगुणाभ्याम् पश्चात्पादद्विगुणैः पश्चात्पादद्विगुणेभिः
चतुर्थीपश्चात्पादद्विगुणाय पश्चात्पादद्विगुणाभ्याम् पश्चात्पादद्विगुणेभ्यः
पञ्चमीपश्चात्पादद्विगुणात् पश्चात्पादद्विगुणाभ्याम् पश्चात्पादद्विगुणेभ्यः
षष्ठीपश्चात्पादद्विगुणस्य पश्चात्पादद्विगुणयोः पश्चात्पादद्विगुणानाम्
सप्तमीपश्चात्पादद्विगुणे पश्चात्पादद्विगुणयोः पश्चात्पादद्विगुणेषु

समास पश्चात्पादद्विगुण

अव्यय ॰पश्चात्पादद्विगुणम् ॰पश्चात्पादद्विगुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria