सुबन्तावली ?पश्चासोमपीथ

Roma

पुमान्एकद्विबहु
प्रथमापश्चासोमपीथः पश्चासोमपीथौ पश्चासोमपीथाः
सम्बोधनम्पश्चासोमपीथ पश्चासोमपीथौ पश्चासोमपीथाः
द्वितीयापश्चासोमपीथम् पश्चासोमपीथौ पश्चासोमपीथान्
तृतीयापश्चासोमपीथेन पश्चासोमपीथाभ्याम् पश्चासोमपीथैः पश्चासोमपीथेभिः
चतुर्थीपश्चासोमपीथाय पश्चासोमपीथाभ्याम् पश्चासोमपीथेभ्यः
पञ्चमीपश्चासोमपीथात् पश्चासोमपीथाभ्याम् पश्चासोमपीथेभ्यः
षष्ठीपश्चासोमपीथस्य पश्चासोमपीथयोः पश्चासोमपीथानाम्
सप्तमीपश्चासोमपीथे पश्चासोमपीथयोः पश्चासोमपीथेषु

समास पश्चासोमपीथ

अव्यय ॰पश्चासोमपीथम् ॰पश्चासोमपीथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria