Declension table of paścārdha

Deva

MasculineSingularDualPlural
Nominativepaścārdhaḥ paścārdhau paścārdhāḥ
Vocativepaścārdha paścārdhau paścārdhāḥ
Accusativepaścārdham paścārdhau paścārdhān
Instrumentalpaścārdhena paścārdhābhyām paścārdhaiḥ paścārdhebhiḥ
Dativepaścārdhāya paścārdhābhyām paścārdhebhyaḥ
Ablativepaścārdhāt paścārdhābhyām paścārdhebhyaḥ
Genitivepaścārdhasya paścārdhayoḥ paścārdhānām
Locativepaścārdhe paścārdhayoḥ paścārdheṣu

Compound paścārdha -

Adverb -paścārdham -paścārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria