सुबन्तावली पश्चादुक्ति

Roma

स्त्रीएकद्विबहु
प्रथमापश्चादुक्तिः पश्चादुक्ती पश्चादुक्तयः
सम्बोधनम्पश्चादुक्ते पश्चादुक्ती पश्चादुक्तयः
द्वितीयापश्चादुक्तिम् पश्चादुक्ती पश्चादुक्तीः
तृतीयापश्चादुक्त्या पश्चादुक्तिभ्याम् पश्चादुक्तिभिः
चतुर्थीपश्चादुक्त्यै पश्चादुक्तये पश्चादुक्तिभ्याम् पश्चादुक्तिभ्यः
पञ्चमीपश्चादुक्त्याः पश्चादुक्तेः पश्चादुक्तिभ्याम् पश्चादुक्तिभ्यः
षष्ठीपश्चादुक्त्याः पश्चादुक्तेः पश्चादुक्त्योः पश्चादुक्तीनाम्
सप्तमीपश्चादुक्त्याम् पश्चादुक्तौ पश्चादुक्त्योः पश्चादुक्तिषु

समास पश्चादुक्ति

अव्यय ॰पश्चादुक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria