Declension table of ?paścādghāṭa

Deva

MasculineSingularDualPlural
Nominativepaścādghāṭaḥ paścādghāṭau paścādghāṭāḥ
Vocativepaścādghāṭa paścādghāṭau paścādghāṭāḥ
Accusativepaścādghāṭam paścādghāṭau paścādghāṭān
Instrumentalpaścādghāṭena paścādghāṭābhyām paścādghāṭaiḥ paścādghāṭebhiḥ
Dativepaścādghāṭāya paścādghāṭābhyām paścādghāṭebhyaḥ
Ablativepaścādghāṭāt paścādghāṭābhyām paścādghāṭebhyaḥ
Genitivepaścādghāṭasya paścādghāṭayoḥ paścādghāṭānām
Locativepaścādghāṭe paścādghāṭayoḥ paścādghāṭeṣu

Compound paścādghāṭa -

Adverb -paścādghāṭam -paścādghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria