सुबन्तावली ?पश्चाद्द्वारिक

Roma

पुमान्एकद्विबहु
प्रथमापश्चाद्द्वारिकः पश्चाद्द्वारिकौ पश्चाद्द्वारिकाः
सम्बोधनम्पश्चाद्द्वारिक पश्चाद्द्वारिकौ पश्चाद्द्वारिकाः
द्वितीयापश्चाद्द्वारिकम् पश्चाद्द्वारिकौ पश्चाद्द्वारिकान्
तृतीयापश्चाद्द्वारिकेण पश्चाद्द्वारिकाभ्याम् पश्चाद्द्वारिकैः पश्चाद्द्वारिकेभिः
चतुर्थीपश्चाद्द्वारिकाय पश्चाद्द्वारिकाभ्याम् पश्चाद्द्वारिकेभ्यः
पञ्चमीपश्चाद्द्वारिकात् पश्चाद्द्वारिकाभ्याम् पश्चाद्द्वारिकेभ्यः
षष्ठीपश्चाद्द्वारिकस्य पश्चाद्द्वारिकयोः पश्चाद्द्वारिकाणाम्
सप्तमीपश्चाद्द्वारिके पश्चाद्द्वारिकयोः पश्चाद्द्वारिकेषु

समास पश्चाद्द्वारिक

अव्यय ॰पश्चाद्द्वारिकम् ॰पश्चाद्द्वारिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria