Declension table of ?paścāddaghvanā

Deva

FeminineSingularDualPlural
Nominativepaścāddaghvanā paścāddaghvane paścāddaghvanāḥ
Vocativepaścāddaghvane paścāddaghvane paścāddaghvanāḥ
Accusativepaścāddaghvanām paścāddaghvane paścāddaghvanāḥ
Instrumentalpaścāddaghvanayā paścāddaghvanābhyām paścāddaghvanābhiḥ
Dativepaścāddaghvanāyai paścāddaghvanābhyām paścāddaghvanābhyaḥ
Ablativepaścāddaghvanāyāḥ paścāddaghvanābhyām paścāddaghvanābhyaḥ
Genitivepaścāddaghvanāyāḥ paścāddaghvanayoḥ paścāddaghvanānām
Locativepaścāddaghvanāyām paścāddaghvanayoḥ paścāddaghvanāsu

Adverb -paścāddaghvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria