Declension table of paścā

Deva

FeminineSingularDualPlural
Nominativepaścā paśce paścāḥ
Vocativepaśce paśce paścāḥ
Accusativepaścām paśce paścāḥ
Instrumentalpaścayā paścābhyām paścābhiḥ
Dativepaścāyai paścābhyām paścābhyaḥ
Ablativepaścāyāḥ paścābhyām paścābhyaḥ
Genitivepaścāyāḥ paścayoḥ paścānām
Locativepaścāyām paścayoḥ paścāsu

Adverb -paścam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria