Declension table of paśca

Deva

NeuterSingularDualPlural
Nominativepaścam paśce paścāni
Vocativepaśca paśce paścāni
Accusativepaścam paśce paścāni
Instrumentalpaścena paścābhyām paścaiḥ
Dativepaścāya paścābhyām paścebhyaḥ
Ablativepaścāt paścābhyām paścebhyaḥ
Genitivepaścasya paścayoḥ paścānām
Locativepaśce paścayoḥ paśceṣu

Compound paśca -

Adverb -paścam -paścāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria