Declension table of paśca

Deva

MasculineSingularDualPlural
Nominativepaścaḥ paścau paścāḥ
Vocativepaśca paścau paścāḥ
Accusativepaścam paścau paścān
Instrumentalpaścena paścābhyām paścaiḥ paścebhiḥ
Dativepaścāya paścābhyām paścebhyaḥ
Ablativepaścāt paścābhyām paścebhyaḥ
Genitivepaścasya paścayoḥ paścānām
Locativepaśce paścayoḥ paśceṣu

Compound paśca -

Adverb -paścam -paścāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria