सुबन्तावली ?पशयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमापशयिष्यमाणम् पशयिष्यमाणे पशयिष्यमाणानि
सम्बोधनम्पशयिष्यमाण पशयिष्यमाणे पशयिष्यमाणानि
द्वितीयापशयिष्यमाणम् पशयिष्यमाणे पशयिष्यमाणानि
तृतीयापशयिष्यमाणेन पशयिष्यमाणाभ्याम् पशयिष्यमाणैः
चतुर्थीपशयिष्यमाणाय पशयिष्यमाणाभ्याम् पशयिष्यमाणेभ्यः
पञ्चमीपशयिष्यमाणात् पशयिष्यमाणाभ्याम् पशयिष्यमाणेभ्यः
षष्ठीपशयिष्यमाणस्य पशयिष्यमाणयोः पशयिष्यमाणानाम्
सप्तमीपशयिष्यमाणे पशयिष्यमाणयोः पशयिष्यमाणेषु

समास पशयिष्यमाण

अव्यय ॰पशयिष्यमाणम् ॰पशयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria