Declension table of paśayamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paśayamānā | paśayamāne | paśayamānāḥ |
Vocative | paśayamāne | paśayamāne | paśayamānāḥ |
Accusative | paśayamānām | paśayamāne | paśayamānāḥ |
Instrumental | paśayamānayā | paśayamānābhyām | paśayamānābhiḥ |
Dative | paśayamānāyai | paśayamānābhyām | paśayamānābhyaḥ |
Ablative | paśayamānāyāḥ | paśayamānābhyām | paśayamānābhyaḥ |
Genitive | paśayamānāyāḥ | paśayamānayoḥ | paśayamānānām |
Locative | paśayamānāyām | paśayamānayoḥ | paśayamānāsu |