सुबन्तावली ?पशव्यतम

Roma

नपुंसकम्एकद्विबहु
प्रथमापशव्यतमम् पशव्यतमे पशव्यतमानि
सम्बोधनम्पशव्यतम पशव्यतमे पशव्यतमानि
द्वितीयापशव्यतमम् पशव्यतमे पशव्यतमानि
तृतीयापशव्यतमेन पशव्यतमाभ्याम् पशव्यतमैः
चतुर्थीपशव्यतमाय पशव्यतमाभ्याम् पशव्यतमेभ्यः
पञ्चमीपशव्यतमात् पशव्यतमाभ्याम् पशव्यतमेभ्यः
षष्ठीपशव्यतमस्य पशव्यतमयोः पशव्यतमानाम्
सप्तमीपशव्यतमे पशव्यतमयोः पशव्यतमेषु

समास पशव्यतम

अव्यय ॰पशव्यतमम् ॰पशव्यतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria