सुबन्तावली ?पयोव्रतता

Roma

स्त्रीएकद्विबहु
प्रथमापयोव्रतता पयोव्रतते पयोव्रतताः
सम्बोधनम्पयोव्रतते पयोव्रतते पयोव्रतताः
द्वितीयापयोव्रतताम् पयोव्रतते पयोव्रतताः
तृतीयापयोव्रततया पयोव्रतताभ्याम् पयोव्रतताभिः
चतुर्थीपयोव्रततायै पयोव्रतताभ्याम् पयोव्रतताभ्यः
पञ्चमीपयोव्रततायाः पयोव्रतताभ्याम् पयोव्रतताभ्यः
षष्ठीपयोव्रततायाः पयोव्रततयोः पयोव्रततानाम्
सप्तमीपयोव्रततायाम् पयोव्रततयोः पयोव्रततासु

अव्यय ॰पयोव्रततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria