Declension table of ?payitavyā

Deva

FeminineSingularDualPlural
Nominativepayitavyā payitavye payitavyāḥ
Vocativepayitavye payitavye payitavyāḥ
Accusativepayitavyām payitavye payitavyāḥ
Instrumentalpayitavyayā payitavyābhyām payitavyābhiḥ
Dativepayitavyāyai payitavyābhyām payitavyābhyaḥ
Ablativepayitavyāyāḥ payitavyābhyām payitavyābhyaḥ
Genitivepayitavyāyāḥ payitavyayoḥ payitavyānām
Locativepayitavyāyām payitavyayoḥ payitavyāsu

Adverb -payitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria