Declension table of ?payitavya

Deva

MasculineSingularDualPlural
Nominativepayitavyaḥ payitavyau payitavyāḥ
Vocativepayitavya payitavyau payitavyāḥ
Accusativepayitavyam payitavyau payitavyān
Instrumentalpayitavyena payitavyābhyām payitavyaiḥ payitavyebhiḥ
Dativepayitavyāya payitavyābhyām payitavyebhyaḥ
Ablativepayitavyāt payitavyābhyām payitavyebhyaḥ
Genitivepayitavyasya payitavyayoḥ payitavyānām
Locativepayitavye payitavyayoḥ payitavyeṣu

Compound payitavya -

Adverb -payitavyam -payitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria