Declension table of ?payiṣyat

Deva

NeuterSingularDualPlural
Nominativepayiṣyat payiṣyantī payiṣyatī payiṣyanti
Vocativepayiṣyat payiṣyantī payiṣyatī payiṣyanti
Accusativepayiṣyat payiṣyantī payiṣyatī payiṣyanti
Instrumentalpayiṣyatā payiṣyadbhyām payiṣyadbhiḥ
Dativepayiṣyate payiṣyadbhyām payiṣyadbhyaḥ
Ablativepayiṣyataḥ payiṣyadbhyām payiṣyadbhyaḥ
Genitivepayiṣyataḥ payiṣyatoḥ payiṣyatām
Locativepayiṣyati payiṣyatoḥ payiṣyatsu

Adverb -payiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria