Declension table of ?payiṣyat

Deva

MasculineSingularDualPlural
Nominativepayiṣyan payiṣyantau payiṣyantaḥ
Vocativepayiṣyan payiṣyantau payiṣyantaḥ
Accusativepayiṣyantam payiṣyantau payiṣyataḥ
Instrumentalpayiṣyatā payiṣyadbhyām payiṣyadbhiḥ
Dativepayiṣyate payiṣyadbhyām payiṣyadbhyaḥ
Ablativepayiṣyataḥ payiṣyadbhyām payiṣyadbhyaḥ
Genitivepayiṣyataḥ payiṣyatoḥ payiṣyatām
Locativepayiṣyati payiṣyatoḥ payiṣyatsu

Compound payiṣyat -

Adverb -payiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria