Declension table of ?payiṣyantī

Deva

FeminineSingularDualPlural
Nominativepayiṣyantī payiṣyantyau payiṣyantyaḥ
Vocativepayiṣyanti payiṣyantyau payiṣyantyaḥ
Accusativepayiṣyantīm payiṣyantyau payiṣyantīḥ
Instrumentalpayiṣyantyā payiṣyantībhyām payiṣyantībhiḥ
Dativepayiṣyantyai payiṣyantībhyām payiṣyantībhyaḥ
Ablativepayiṣyantyāḥ payiṣyantībhyām payiṣyantībhyaḥ
Genitivepayiṣyantyāḥ payiṣyantyoḥ payiṣyantīnām
Locativepayiṣyantyām payiṣyantyoḥ payiṣyantīṣu

Compound payiṣyanti - payiṣyantī -

Adverb -payiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria