Declension table of ?payiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepayiṣyamāṇā payiṣyamāṇe payiṣyamāṇāḥ
Vocativepayiṣyamāṇe payiṣyamāṇe payiṣyamāṇāḥ
Accusativepayiṣyamāṇām payiṣyamāṇe payiṣyamāṇāḥ
Instrumentalpayiṣyamāṇayā payiṣyamāṇābhyām payiṣyamāṇābhiḥ
Dativepayiṣyamāṇāyai payiṣyamāṇābhyām payiṣyamāṇābhyaḥ
Ablativepayiṣyamāṇāyāḥ payiṣyamāṇābhyām payiṣyamāṇābhyaḥ
Genitivepayiṣyamāṇāyāḥ payiṣyamāṇayoḥ payiṣyamāṇānām
Locativepayiṣyamāṇāyām payiṣyamāṇayoḥ payiṣyamāṇāsu

Adverb -payiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria