Declension table of ?payiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepayiṣyamāṇam payiṣyamāṇe payiṣyamāṇāni
Vocativepayiṣyamāṇa payiṣyamāṇe payiṣyamāṇāni
Accusativepayiṣyamāṇam payiṣyamāṇe payiṣyamāṇāni
Instrumentalpayiṣyamāṇena payiṣyamāṇābhyām payiṣyamāṇaiḥ
Dativepayiṣyamāṇāya payiṣyamāṇābhyām payiṣyamāṇebhyaḥ
Ablativepayiṣyamāṇāt payiṣyamāṇābhyām payiṣyamāṇebhyaḥ
Genitivepayiṣyamāṇasya payiṣyamāṇayoḥ payiṣyamāṇānām
Locativepayiṣyamāṇe payiṣyamāṇayoḥ payiṣyamāṇeṣu

Compound payiṣyamāṇa -

Adverb -payiṣyamāṇam -payiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria